Sanskrit tools

Sanskrit declension


Declension of भर्गस्वत् bhargasvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative भर्गस्वान् bhargasvān
भर्गस्वन्तौ bhargasvantau
भर्गस्वन्तः bhargasvantaḥ
Vocative भर्गस्वन् bhargasvan
भर्गस्वन्तौ bhargasvantau
भर्गस्वन्तः bhargasvantaḥ
Accusative भर्गस्वन्तम् bhargasvantam
भर्गस्वन्तौ bhargasvantau
भर्गस्वतः bhargasvataḥ
Instrumental भर्गस्वता bhargasvatā
भर्गस्वद्भ्याम् bhargasvadbhyām
भर्गस्वद्भिः bhargasvadbhiḥ
Dative भर्गस्वते bhargasvate
भर्गस्वद्भ्याम् bhargasvadbhyām
भर्गस्वद्भ्यः bhargasvadbhyaḥ
Ablative भर्गस्वतः bhargasvataḥ
भर्गस्वद्भ्याम् bhargasvadbhyām
भर्गस्वद्भ्यः bhargasvadbhyaḥ
Genitive भर्गस्वतः bhargasvataḥ
भर्गस्वतोः bhargasvatoḥ
भर्गस्वताम् bhargasvatām
Locative भर्गस्वति bhargasvati
भर्गस्वतोः bhargasvatoḥ
भर्गस्वत्सु bhargasvatsu