Singular | Dual | Plural | |
Nominative |
भर्ग्यः
bhargyaḥ |
भर्ग्यौ
bhargyau |
भर्ग्याः
bhargyāḥ |
Vocative |
भर्ग्य
bhargya |
भर्ग्यौ
bhargyau |
भर्ग्याः
bhargyāḥ |
Accusative |
भर्ग्यम्
bhargyam |
भर्ग्यौ
bhargyau |
भर्ग्यान्
bhargyān |
Instrumental |
भर्ग्येण
bhargyeṇa |
भर्ग्याभ्याम्
bhargyābhyām |
भर्ग्यैः
bhargyaiḥ |
Dative |
भर्ग्याय
bhargyāya |
भर्ग्याभ्याम्
bhargyābhyām |
भर्ग्येभ्यः
bhargyebhyaḥ |
Ablative |
भर्ग्यात्
bhargyāt |
भर्ग्याभ्याम्
bhargyābhyām |
भर्ग्येभ्यः
bhargyebhyaḥ |
Genitive |
भर्ग्यस्य
bhargyasya |
भर्ग्ययोः
bhargyayoḥ |
भर्ग्याणाम्
bhargyāṇām |
Locative |
भर्ग्ये
bhargye |
भर्ग्ययोः
bhargyayoḥ |
भर्ग्येषु
bhargyeṣu |