Singular | Dual | Plural | |
Nominative |
भर्जनः
bharjanaḥ |
भर्जनौ
bharjanau |
भर्जनाः
bharjanāḥ |
Vocative |
भर्जन
bharjana |
भर्जनौ
bharjanau |
भर्जनाः
bharjanāḥ |
Accusative |
भर्जनम्
bharjanam |
भर्जनौ
bharjanau |
भर्जनान्
bharjanān |
Instrumental |
भर्जनेन
bharjanena |
भर्जनाभ्याम्
bharjanābhyām |
भर्जनैः
bharjanaiḥ |
Dative |
भर्जनाय
bharjanāya |
भर्जनाभ्याम्
bharjanābhyām |
भर्जनेभ्यः
bharjanebhyaḥ |
Ablative |
भर्जनात्
bharjanāt |
भर्जनाभ्याम्
bharjanābhyām |
भर्जनेभ्यः
bharjanebhyaḥ |
Genitive |
भर्जनस्य
bharjanasya |
भर्जनयोः
bharjanayoḥ |
भर्जनानाम्
bharjanānām |
Locative |
भर्जने
bharjane |
भर्जनयोः
bharjanayoḥ |
भर्जनेषु
bharjaneṣu |