Singular | Dual | Plural | |
Nominative |
भर्जना
bharjanā |
भर्जने
bharjane |
भर्जनाः
bharjanāḥ |
Vocative |
भर्जने
bharjane |
भर्जने
bharjane |
भर्जनाः
bharjanāḥ |
Accusative |
भर्जनाम्
bharjanām |
भर्जने
bharjane |
भर्जनाः
bharjanāḥ |
Instrumental |
भर्जनया
bharjanayā |
भर्जनाभ्याम्
bharjanābhyām |
भर्जनाभिः
bharjanābhiḥ |
Dative |
भर्जनायै
bharjanāyai |
भर्जनाभ्याम्
bharjanābhyām |
भर्जनाभ्यः
bharjanābhyaḥ |
Ablative |
भर्जनायाः
bharjanāyāḥ |
भर्जनाभ्याम्
bharjanābhyām |
भर्जनाभ्यः
bharjanābhyaḥ |
Genitive |
भर्जनायाः
bharjanāyāḥ |
भर्जनयोः
bharjanayoḥ |
भर्जनानाम्
bharjanānām |
Locative |
भर्जनायाम्
bharjanāyām |
भर्जनयोः
bharjanayoḥ |
भर्जनासु
bharjanāsu |