Sanskrit tools

Sanskrit declension


Declension of भर्जना bharjanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्जना bharjanā
भर्जने bharjane
भर्जनाः bharjanāḥ
Vocative भर्जने bharjane
भर्जने bharjane
भर्जनाः bharjanāḥ
Accusative भर्जनाम् bharjanām
भर्जने bharjane
भर्जनाः bharjanāḥ
Instrumental भर्जनया bharjanayā
भर्जनाभ्याम् bharjanābhyām
भर्जनाभिः bharjanābhiḥ
Dative भर्जनायै bharjanāyai
भर्जनाभ्याम् bharjanābhyām
भर्जनाभ्यः bharjanābhyaḥ
Ablative भर्जनायाः bharjanāyāḥ
भर्जनाभ्याम् bharjanābhyām
भर्जनाभ्यः bharjanābhyaḥ
Genitive भर्जनायाः bharjanāyāḥ
भर्जनयोः bharjanayoḥ
भर्जनानाम् bharjanānām
Locative भर्जनायाम् bharjanāyām
भर्जनयोः bharjanayoḥ
भर्जनासु bharjanāsu