| Singular | Dual | Plural |
Nominative |
भर्त्सनम्
bhartsanam
|
भर्त्सने
bhartsane
|
भर्त्सनानि
bhartsanāni
|
Vocative |
भर्त्सन
bhartsana
|
भर्त्सने
bhartsane
|
भर्त्सनानि
bhartsanāni
|
Accusative |
भर्त्सनम्
bhartsanam
|
भर्त्सने
bhartsane
|
भर्त्सनानि
bhartsanāni
|
Instrumental |
भर्त्सनेन
bhartsanena
|
भर्त्सनाभ्याम्
bhartsanābhyām
|
भर्त्सनैः
bhartsanaiḥ
|
Dative |
भर्त्सनाय
bhartsanāya
|
भर्त्सनाभ्याम्
bhartsanābhyām
|
भर्त्सनेभ्यः
bhartsanebhyaḥ
|
Ablative |
भर्त्सनात्
bhartsanāt
|
भर्त्सनाभ्याम्
bhartsanābhyām
|
भर्त्सनेभ्यः
bhartsanebhyaḥ
|
Genitive |
भर्त्सनस्य
bhartsanasya
|
भर्त्सनयोः
bhartsanayoḥ
|
भर्त्सनानाम्
bhartsanānām
|
Locative |
भर्त्सने
bhartsane
|
भर्त्सनयोः
bhartsanayoḥ
|
भर्त्सनेषु
bhartsaneṣu
|