| Singular | Dual | Plural |
Nominative |
भर्त्सितः
bhartsitaḥ
|
भर्त्सितौ
bhartsitau
|
भर्त्सिताः
bhartsitāḥ
|
Vocative |
भर्त्सित
bhartsita
|
भर्त्सितौ
bhartsitau
|
भर्त्सिताः
bhartsitāḥ
|
Accusative |
भर्त्सितम्
bhartsitam
|
भर्त्सितौ
bhartsitau
|
भर्त्सितान्
bhartsitān
|
Instrumental |
भर्त्सितेन
bhartsitena
|
भर्त्सिताभ्याम्
bhartsitābhyām
|
भर्त्सितैः
bhartsitaiḥ
|
Dative |
भर्त्सिताय
bhartsitāya
|
भर्त्सिताभ्याम्
bhartsitābhyām
|
भर्त्सितेभ्यः
bhartsitebhyaḥ
|
Ablative |
भर्त्सितात्
bhartsitāt
|
भर्त्सिताभ्याम्
bhartsitābhyām
|
भर्त्सितेभ्यः
bhartsitebhyaḥ
|
Genitive |
भर्त्सितस्य
bhartsitasya
|
भर्त्सितयोः
bhartsitayoḥ
|
भर्त्सितानाम्
bhartsitānām
|
Locative |
भर्त्सिते
bhartsite
|
भर्त्सितयोः
bhartsitayoḥ
|
भर्त्सितेषु
bhartsiteṣu
|