| Singular | Dual | Plural |
Nominative |
भर्म्याश्वः
bharmyāśvaḥ
|
भर्म्याश्वौ
bharmyāśvau
|
भर्म्याश्वाः
bharmyāśvāḥ
|
Vocative |
भर्म्याश्व
bharmyāśva
|
भर्म्याश्वौ
bharmyāśvau
|
भर्म्याश्वाः
bharmyāśvāḥ
|
Accusative |
भर्म्याश्वम्
bharmyāśvam
|
भर्म्याश्वौ
bharmyāśvau
|
भर्म्याश्वान्
bharmyāśvān
|
Instrumental |
भर्म्याश्वेन
bharmyāśvena
|
भर्म्याश्वाभ्याम्
bharmyāśvābhyām
|
भर्म्याश्वैः
bharmyāśvaiḥ
|
Dative |
भर्म्याश्वाय
bharmyāśvāya
|
भर्म्याश्वाभ्याम्
bharmyāśvābhyām
|
भर्म्याश्वेभ्यः
bharmyāśvebhyaḥ
|
Ablative |
भर्म्याश्वात्
bharmyāśvāt
|
भर्म्याश्वाभ्याम्
bharmyāśvābhyām
|
भर्म्याश्वेभ्यः
bharmyāśvebhyaḥ
|
Genitive |
भर्म्याश्वस्य
bharmyāśvasya
|
भर्म्याश्वयोः
bharmyāśvayoḥ
|
भर्म्याश्वानाम्
bharmyāśvānām
|
Locative |
भर्म्याश्वे
bharmyāśve
|
भर्म्याश्वयोः
bharmyāśvayoḥ
|
भर्म्याश्वेषु
bharmyāśveṣu
|