Sanskrit tools

Sanskrit declension


Declension of भर्म्याश्व bharmyāśva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्म्याश्वः bharmyāśvaḥ
भर्म्याश्वौ bharmyāśvau
भर्म्याश्वाः bharmyāśvāḥ
Vocative भर्म्याश्व bharmyāśva
भर्म्याश्वौ bharmyāśvau
भर्म्याश्वाः bharmyāśvāḥ
Accusative भर्म्याश्वम् bharmyāśvam
भर्म्याश्वौ bharmyāśvau
भर्म्याश्वान् bharmyāśvān
Instrumental भर्म्याश्वेन bharmyāśvena
भर्म्याश्वाभ्याम् bharmyāśvābhyām
भर्म्याश्वैः bharmyāśvaiḥ
Dative भर्म्याश्वाय bharmyāśvāya
भर्म्याश्वाभ्याम् bharmyāśvābhyām
भर्म्याश्वेभ्यः bharmyāśvebhyaḥ
Ablative भर्म्याश्वात् bharmyāśvāt
भर्म्याश्वाभ्याम् bharmyāśvābhyām
भर्म्याश्वेभ्यः bharmyāśvebhyaḥ
Genitive भर्म्याश्वस्य bharmyāśvasya
भर्म्याश्वयोः bharmyāśvayoḥ
भर्म्याश्वानाम् bharmyāśvānām
Locative भर्म्याश्वे bharmyāśve
भर्म्याश्वयोः bharmyāśvayoḥ
भर्म्याश्वेषु bharmyāśveṣu