| Singular | Dual | Plural |
Nominative |
भर्ष्टव्यः
bharṣṭavyaḥ
|
भर्ष्टव्यौ
bharṣṭavyau
|
भर्ष्टव्याः
bharṣṭavyāḥ
|
Vocative |
भर्ष्टव्य
bharṣṭavya
|
भर्ष्टव्यौ
bharṣṭavyau
|
भर्ष्टव्याः
bharṣṭavyāḥ
|
Accusative |
भर्ष्टव्यम्
bharṣṭavyam
|
भर्ष्टव्यौ
bharṣṭavyau
|
भर्ष्टव्यान्
bharṣṭavyān
|
Instrumental |
भर्ष्टव्येन
bharṣṭavyena
|
भर्ष्टव्याभ्याम्
bharṣṭavyābhyām
|
भर्ष्टव्यैः
bharṣṭavyaiḥ
|
Dative |
भर्ष्टव्याय
bharṣṭavyāya
|
भर्ष्टव्याभ्याम्
bharṣṭavyābhyām
|
भर्ष्टव्येभ्यः
bharṣṭavyebhyaḥ
|
Ablative |
भर्ष्टव्यात्
bharṣṭavyāt
|
भर्ष्टव्याभ्याम्
bharṣṭavyābhyām
|
भर्ष्टव्येभ्यः
bharṣṭavyebhyaḥ
|
Genitive |
भर्ष्टव्यस्य
bharṣṭavyasya
|
भर्ष्टव्ययोः
bharṣṭavyayoḥ
|
भर्ष्टव्यानाम्
bharṣṭavyānām
|
Locative |
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्ययोः
bharṣṭavyayoḥ
|
भर्ष्टव्येषु
bharṣṭavyeṣu
|