Singular | Dual | Plural | |
Nominative |
भलूटः
bhalūṭaḥ |
भलूटौ
bhalūṭau |
भलूटाः
bhalūṭāḥ |
Vocative |
भलूट
bhalūṭa |
भलूटौ
bhalūṭau |
भलूटाः
bhalūṭāḥ |
Accusative |
भलूटम्
bhalūṭam |
भलूटौ
bhalūṭau |
भलूटान्
bhalūṭān |
Instrumental |
भलूटेन
bhalūṭena |
भलूटाभ्याम्
bhalūṭābhyām |
भलूटैः
bhalūṭaiḥ |
Dative |
भलूटाय
bhalūṭāya |
भलूटाभ्याम्
bhalūṭābhyām |
भलूटेभ्यः
bhalūṭebhyaḥ |
Ablative |
भलूटात्
bhalūṭāt |
भलूटाभ्याम्
bhalūṭābhyām |
भलूटेभ्यः
bhalūṭebhyaḥ |
Genitive |
भलूटस्य
bhalūṭasya |
भलूटयोः
bhalūṭayoḥ |
भलूटानाम्
bhalūṭānām |
Locative |
भलूटे
bhalūṭe |
भलूटयोः
bhalūṭayoḥ |
भलूटेषु
bhalūṭeṣu |