Singular | Dual | Plural | |
Nominative |
भल्लम्
bhallam |
भल्ले
bhalle |
भल्लानि
bhallāni |
Vocative |
भल्ल
bhalla |
भल्ले
bhalle |
भल्लानि
bhallāni |
Accusative |
भल्लम्
bhallam |
भल्ले
bhalle |
भल्लानि
bhallāni |
Instrumental |
भल्लेन
bhallena |
भल्लाभ्याम्
bhallābhyām |
भल्लैः
bhallaiḥ |
Dative |
भल्लाय
bhallāya |
भल्लाभ्याम्
bhallābhyām |
भल्लेभ्यः
bhallebhyaḥ |
Ablative |
भल्लात्
bhallāt |
भल्लाभ्याम्
bhallābhyām |
भल्लेभ्यः
bhallebhyaḥ |
Genitive |
भल्लस्य
bhallasya |
भल्लयोः
bhallayoḥ |
भल्लानाम्
bhallānām |
Locative |
भल्ले
bhalle |
भल्लयोः
bhallayoḥ |
भल्लेषु
bhalleṣu |