Singular | Dual | Plural | |
Nominative |
भल्लकः
bhallakaḥ |
भल्लकौ
bhallakau |
भल्लकाः
bhallakāḥ |
Vocative |
भल्लक
bhallaka |
भल्लकौ
bhallakau |
भल्लकाः
bhallakāḥ |
Accusative |
भल्लकम्
bhallakam |
भल्लकौ
bhallakau |
भल्लकान्
bhallakān |
Instrumental |
भल्लकेन
bhallakena |
भल्लकाभ्याम्
bhallakābhyām |
भल्लकैः
bhallakaiḥ |
Dative |
भल्लकाय
bhallakāya |
भल्लकाभ्याम्
bhallakābhyām |
भल्लकेभ्यः
bhallakebhyaḥ |
Ablative |
भल्लकात्
bhallakāt |
भल्लकाभ्याम्
bhallakābhyām |
भल्लकेभ्यः
bhallakebhyaḥ |
Genitive |
भल्लकस्य
bhallakasya |
भल्लकयोः
bhallakayoḥ |
भल्लकानाम्
bhallakānām |
Locative |
भल्लके
bhallake |
भल्लकयोः
bhallakayoḥ |
भल्लकेषु
bhallakeṣu |