Sanskrit tools

Sanskrit declension


Declension of भल्लक bhallaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भल्लकः bhallakaḥ
भल्लकौ bhallakau
भल्लकाः bhallakāḥ
Vocative भल्लक bhallaka
भल्लकौ bhallakau
भल्लकाः bhallakāḥ
Accusative भल्लकम् bhallakam
भल्लकौ bhallakau
भल्लकान् bhallakān
Instrumental भल्लकेन bhallakena
भल्लकाभ्याम् bhallakābhyām
भल्लकैः bhallakaiḥ
Dative भल्लकाय bhallakāya
भल्लकाभ्याम् bhallakābhyām
भल्लकेभ्यः bhallakebhyaḥ
Ablative भल्लकात् bhallakāt
भल्लकाभ्याम् bhallakābhyām
भल्लकेभ्यः bhallakebhyaḥ
Genitive भल्लकस्य bhallakasya
भल्लकयोः bhallakayoḥ
भल्लकानाम् bhallakānām
Locative भल्लके bhallake
भल्लकयोः bhallakayoḥ
भल्लकेषु bhallakeṣu