| Singular | Dual | Plural |
Nominative |
भल्लातकः
bhallātakaḥ
|
भल्लातकौ
bhallātakau
|
भल्लातकाः
bhallātakāḥ
|
Vocative |
भल्लातक
bhallātaka
|
भल्लातकौ
bhallātakau
|
भल्लातकाः
bhallātakāḥ
|
Accusative |
भल्लातकम्
bhallātakam
|
भल्लातकौ
bhallātakau
|
भल्लातकान्
bhallātakān
|
Instrumental |
भल्लातकेन
bhallātakena
|
भल्लातकाभ्याम्
bhallātakābhyām
|
भल्लातकैः
bhallātakaiḥ
|
Dative |
भल्लातकाय
bhallātakāya
|
भल्लातकाभ्याम्
bhallātakābhyām
|
भल्लातकेभ्यः
bhallātakebhyaḥ
|
Ablative |
भल्लातकात्
bhallātakāt
|
भल्लातकाभ्याम्
bhallātakābhyām
|
भल्लातकेभ्यः
bhallātakebhyaḥ
|
Genitive |
भल्लातकस्य
bhallātakasya
|
भल्लातकयोः
bhallātakayoḥ
|
भल्लातकानाम्
bhallātakānām
|
Locative |
भल्लातके
bhallātake
|
भल्लातकयोः
bhallātakayoḥ
|
भल्लातकेषु
bhallātakeṣu
|