Singular | Dual | Plural | |
Nominative |
भल्लिः
bhalliḥ |
भल्ली
bhallī |
भल्लयः
bhallayaḥ |
Vocative |
भल्ले
bhalle |
भल्ली
bhallī |
भल्लयः
bhallayaḥ |
Accusative |
भल्लिम्
bhallim |
भल्ली
bhallī |
भल्लीः
bhallīḥ |
Instrumental |
भल्ल्या
bhallyā |
भल्लिभ्याम्
bhallibhyām |
भल्लिभिः
bhallibhiḥ |
Dative |
भल्लये
bhallaye भल्ल्यै bhallyai |
भल्लिभ्याम्
bhallibhyām |
भल्लिभ्यः
bhallibhyaḥ |
Ablative |
भल्लेः
bhalleḥ भल्ल्याः bhallyāḥ |
भल्लिभ्याम्
bhallibhyām |
भल्लिभ्यः
bhallibhyaḥ |
Genitive |
भल्लेः
bhalleḥ भल्ल्याः bhallyāḥ |
भल्ल्योः
bhallyoḥ |
भल्लीनाम्
bhallīnām |
Locative |
भल्लौ
bhallau भल्ल्याम् bhallyām |
भल्ल्योः
bhallyoḥ |
भल्लिषु
bhalliṣu |