Singular | Dual | Plural | |
Nominative |
भल्लविः
bhallaviḥ |
भल्लवी
bhallavī |
भल्लवयः
bhallavayaḥ |
Vocative |
भल्लवे
bhallave |
भल्लवी
bhallavī |
भल्लवयः
bhallavayaḥ |
Accusative |
भल्लविम्
bhallavim |
भल्लवी
bhallavī |
भल्लवीन्
bhallavīn |
Instrumental |
भल्लविना
bhallavinā |
भल्लविभ्याम्
bhallavibhyām |
भल्लविभिः
bhallavibhiḥ |
Dative |
भल्लवये
bhallavaye |
भल्लविभ्याम्
bhallavibhyām |
भल्लविभ्यः
bhallavibhyaḥ |
Ablative |
भल्लवेः
bhallaveḥ |
भल्लविभ्याम्
bhallavibhyām |
भल्लविभ्यः
bhallavibhyaḥ |
Genitive |
भल्लवेः
bhallaveḥ |
भल्लव्योः
bhallavyoḥ |
भल्लवीनाम्
bhallavīnām |
Locative |
भल्लवौ
bhallavau |
भल्लव्योः
bhallavyoḥ |
भल्लविषु
bhallaviṣu |