Sanskrit tools

Sanskrit declension


Declension of भल्लालसंग्रह bhallālasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भल्लालसंग्रहः bhallālasaṁgrahaḥ
भल्लालसंग्रहौ bhallālasaṁgrahau
भल्लालसंग्रहाः bhallālasaṁgrahāḥ
Vocative भल्लालसंग्रह bhallālasaṁgraha
भल्लालसंग्रहौ bhallālasaṁgrahau
भल्लालसंग्रहाः bhallālasaṁgrahāḥ
Accusative भल्लालसंग्रहम् bhallālasaṁgraham
भल्लालसंग्रहौ bhallālasaṁgrahau
भल्लालसंग्रहान् bhallālasaṁgrahān
Instrumental भल्लालसंग्रहेण bhallālasaṁgraheṇa
भल्लालसंग्रहाभ्याम् bhallālasaṁgrahābhyām
भल्लालसंग्रहैः bhallālasaṁgrahaiḥ
Dative भल्लालसंग्रहाय bhallālasaṁgrahāya
भल्लालसंग्रहाभ्याम् bhallālasaṁgrahābhyām
भल्लालसंग्रहेभ्यः bhallālasaṁgrahebhyaḥ
Ablative भल्लालसंग्रहात् bhallālasaṁgrahāt
भल्लालसंग्रहाभ्याम् bhallālasaṁgrahābhyām
भल्लालसंग्रहेभ्यः bhallālasaṁgrahebhyaḥ
Genitive भल्लालसंग्रहस्य bhallālasaṁgrahasya
भल्लालसंग्रहयोः bhallālasaṁgrahayoḥ
भल्लालसंग्रहाणाम् bhallālasaṁgrahāṇām
Locative भल्लालसंग्रहे bhallālasaṁgrahe
भल्लालसंग्रहयोः bhallālasaṁgrahayoḥ
भल्लालसंग्रहेषु bhallālasaṁgraheṣu