Sanskrit tools

Sanskrit declension


Declension of भव bhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भवः bhavaḥ
भवौ bhavau
भवाः bhavāḥ
Vocative भव bhava
भवौ bhavau
भवाः bhavāḥ
Accusative भवम् bhavam
भवौ bhavau
भवान् bhavān
Instrumental भवेन bhavena
भवाभ्याम् bhavābhyām
भवैः bhavaiḥ
Dative भवाय bhavāya
भवाभ्याम् bhavābhyām
भवेभ्यः bhavebhyaḥ
Ablative भवात् bhavāt
भवाभ्याम् bhavābhyām
भवेभ्यः bhavebhyaḥ
Genitive भवस्य bhavasya
भवयोः bhavayoḥ
भवानाम् bhavānām
Locative भवे bhave
भवयोः bhavayoḥ
भवेषु bhaveṣu