Singular | Dual | Plural | |
Nominative |
भवः
bhavaḥ |
भवौ
bhavau |
भवाः
bhavāḥ |
Vocative |
भव
bhava |
भवौ
bhavau |
भवाः
bhavāḥ |
Accusative |
भवम्
bhavam |
भवौ
bhavau |
भवान्
bhavān |
Instrumental |
भवेन
bhavena |
भवाभ्याम्
bhavābhyām |
भवैः
bhavaiḥ |
Dative |
भवाय
bhavāya |
भवाभ्याम्
bhavābhyām |
भवेभ्यः
bhavebhyaḥ |
Ablative |
भवात्
bhavāt |
भवाभ्याम्
bhavābhyām |
भवेभ्यः
bhavebhyaḥ |
Genitive |
भवस्य
bhavasya |
भवयोः
bhavayoḥ |
भवानाम्
bhavānām |
Locative |
भवे
bhave |
भवयोः
bhavayoḥ |
भवेषु
bhaveṣu |