Sanskrit tools

Sanskrit declension


Declension of भुक्क bhukka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्कः bhukkaḥ
भुक्कौ bhukkau
भुक्काः bhukkāḥ
Vocative भुक्क bhukka
भुक्कौ bhukkau
भुक्काः bhukkāḥ
Accusative भुक्कम् bhukkam
भुक्कौ bhukkau
भुक्कान् bhukkān
Instrumental भुक्केन bhukkena
भुक्काभ्याम् bhukkābhyām
भुक्कैः bhukkaiḥ
Dative भुक्काय bhukkāya
भुक्काभ्याम् bhukkābhyām
भुक्केभ्यः bhukkebhyaḥ
Ablative भुक्कात् bhukkāt
भुक्काभ्याम् bhukkābhyām
भुक्केभ्यः bhukkebhyaḥ
Genitive भुक्कस्य bhukkasya
भुक्कयोः bhukkayoḥ
भुक्कानाम् bhukkānām
Locative भुक्के bhukke
भुक्कयोः bhukkayoḥ
भुक्केषु bhukkeṣu