Singular | Dual | Plural | |
Nominative |
भुग्नः
bhugnaḥ |
भुग्नौ
bhugnau |
भुग्नाः
bhugnāḥ |
Vocative |
भुग्न
bhugna |
भुग्नौ
bhugnau |
भुग्नाः
bhugnāḥ |
Accusative |
भुग्नम्
bhugnam |
भुग्नौ
bhugnau |
भुग्नान्
bhugnān |
Instrumental |
भुग्नेन
bhugnena |
भुग्नाभ्याम्
bhugnābhyām |
भुग्नैः
bhugnaiḥ |
Dative |
भुग्नाय
bhugnāya |
भुग्नाभ्याम्
bhugnābhyām |
भुग्नेभ्यः
bhugnebhyaḥ |
Ablative |
भुग्नात्
bhugnāt |
भुग्नाभ्याम्
bhugnābhyām |
भुग्नेभ्यः
bhugnebhyaḥ |
Genitive |
भुग्नस्य
bhugnasya |
भुग्नयोः
bhugnayoḥ |
भुग्नानाम्
bhugnānām |
Locative |
भुग्ने
bhugne |
भुग्नयोः
bhugnayoḥ |
भुग्नेषु
bhugneṣu |