Sanskrit tools

Sanskrit declension


Declension of भुग्न bhugna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुग्नः bhugnaḥ
भुग्नौ bhugnau
भुग्नाः bhugnāḥ
Vocative भुग्न bhugna
भुग्नौ bhugnau
भुग्नाः bhugnāḥ
Accusative भुग्नम् bhugnam
भुग्नौ bhugnau
भुग्नान् bhugnān
Instrumental भुग्नेन bhugnena
भुग्नाभ्याम् bhugnābhyām
भुग्नैः bhugnaiḥ
Dative भुग्नाय bhugnāya
भुग्नाभ्याम् bhugnābhyām
भुग्नेभ्यः bhugnebhyaḥ
Ablative भुग्नात् bhugnāt
भुग्नाभ्याम् bhugnābhyām
भुग्नेभ्यः bhugnebhyaḥ
Genitive भुग्नस्य bhugnasya
भुग्नयोः bhugnayoḥ
भुग्नानाम् bhugnānām
Locative भुग्ने bhugne
भुग्नयोः bhugnayoḥ
भुग्नेषु bhugneṣu