| Singular | Dual | Plural |
Nominative |
भुग्नदृक्
bhugnadṛk
|
भुग्नदृशी
bhugnadṛśī
|
भुग्नदृंसि
bhugnadṛṁsi
|
Vocative |
भुग्नदृक्
bhugnadṛk
|
भुग्नदृशी
bhugnadṛśī
|
भुग्नदृंसि
bhugnadṛṁsi
|
Accusative |
भुग्नदृक्
bhugnadṛk
|
भुग्नदृशी
bhugnadṛśī
|
भुग्नदृंसि
bhugnadṛṁsi
|
Instrumental |
भुग्नदृशा
bhugnadṛśā
|
भुग्नदृग्भ्याम्
bhugnadṛgbhyām
|
भुग्नदृग्भिः
bhugnadṛgbhiḥ
|
Dative |
भुग्नदृशे
bhugnadṛśe
|
भुग्नदृग्भ्याम्
bhugnadṛgbhyām
|
भुग्नदृग्भ्यः
bhugnadṛgbhyaḥ
|
Ablative |
भुग्नदृशः
bhugnadṛśaḥ
|
भुग्नदृग्भ्याम्
bhugnadṛgbhyām
|
भुग्नदृग्भ्यः
bhugnadṛgbhyaḥ
|
Genitive |
भुग्नदृशः
bhugnadṛśaḥ
|
भुग्नदृशोः
bhugnadṛśoḥ
|
भुग्नदृशाम्
bhugnadṛśām
|
Locative |
भुग्नदृशि
bhugnadṛśi
|
भुग्नदृशोः
bhugnadṛśoḥ
|
भुग्नदृक्षु
bhugnadṛkṣu
|