| Singular | Dual | Plural |
Nominative |
भुग्ननेत्रः
bhugnanetraḥ
|
भुग्ननेत्रौ
bhugnanetrau
|
भुग्ननेत्राः
bhugnanetrāḥ
|
Vocative |
भुग्ननेत्र
bhugnanetra
|
भुग्ननेत्रौ
bhugnanetrau
|
भुग्ननेत्राः
bhugnanetrāḥ
|
Accusative |
भुग्ननेत्रम्
bhugnanetram
|
भुग्ननेत्रौ
bhugnanetrau
|
भुग्ननेत्रान्
bhugnanetrān
|
Instrumental |
भुग्ननेत्रेण
bhugnanetreṇa
|
भुग्ननेत्राभ्याम्
bhugnanetrābhyām
|
भुग्ननेत्रैः
bhugnanetraiḥ
|
Dative |
भुग्ननेत्राय
bhugnanetrāya
|
भुग्ननेत्राभ्याम्
bhugnanetrābhyām
|
भुग्ननेत्रेभ्यः
bhugnanetrebhyaḥ
|
Ablative |
भुग्ननेत्रात्
bhugnanetrāt
|
भुग्ननेत्राभ्याम्
bhugnanetrābhyām
|
भुग्ननेत्रेभ्यः
bhugnanetrebhyaḥ
|
Genitive |
भुग्ननेत्रस्य
bhugnanetrasya
|
भुग्ननेत्रयोः
bhugnanetrayoḥ
|
भुग्ननेत्राणाम्
bhugnanetrāṇām
|
Locative |
भुग्ननेत्रे
bhugnanetre
|
भुग्ननेत्रयोः
bhugnanetrayoḥ
|
भुग्ननेत्रेषु
bhugnanetreṣu
|