Sanskrit tools

Sanskrit declension


Declension of भुग्ननेत्र bhugnanetra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुग्ननेत्रम् bhugnanetram
भुग्ननेत्रे bhugnanetre
भुग्ननेत्राणि bhugnanetrāṇi
Vocative भुग्ननेत्र bhugnanetra
भुग्ननेत्रे bhugnanetre
भुग्ननेत्राणि bhugnanetrāṇi
Accusative भुग्ननेत्रम् bhugnanetram
भुग्ननेत्रे bhugnanetre
भुग्ननेत्राणि bhugnanetrāṇi
Instrumental भुग्ननेत्रेण bhugnanetreṇa
भुग्ननेत्राभ्याम् bhugnanetrābhyām
भुग्ननेत्रैः bhugnanetraiḥ
Dative भुग्ननेत्राय bhugnanetrāya
भुग्ननेत्राभ्याम् bhugnanetrābhyām
भुग्ननेत्रेभ्यः bhugnanetrebhyaḥ
Ablative भुग्ननेत्रात् bhugnanetrāt
भुग्ननेत्राभ्याम् bhugnanetrābhyām
भुग्ननेत्रेभ्यः bhugnanetrebhyaḥ
Genitive भुग्ननेत्रस्य bhugnanetrasya
भुग्ननेत्रयोः bhugnanetrayoḥ
भुग्ननेत्राणाम् bhugnanetrāṇām
Locative भुग्ननेत्रे bhugnanetre
भुग्ननेत्रयोः bhugnanetrayoḥ
भुग्ननेत्रेषु bhugnanetreṣu