Singular | Dual | Plural | |
Nominative |
भुजयष्टिः
bhujayaṣṭiḥ |
भुजयष्टी
bhujayaṣṭī |
भुजयष्टयः
bhujayaṣṭayaḥ |
Vocative |
भुजयष्टे
bhujayaṣṭe |
भुजयष्टी
bhujayaṣṭī |
भुजयष्टयः
bhujayaṣṭayaḥ |
Accusative |
भुजयष्टिम्
bhujayaṣṭim |
भुजयष्टी
bhujayaṣṭī |
भुजयष्टीः
bhujayaṣṭīḥ |
Instrumental |
भुजयष्ट्या
bhujayaṣṭyā |
भुजयष्टिभ्याम्
bhujayaṣṭibhyām |
भुजयष्टिभिः
bhujayaṣṭibhiḥ |
Dative |
भुजयष्टये
bhujayaṣṭaye भुजयष्ट्यै bhujayaṣṭyai |
भुजयष्टिभ्याम्
bhujayaṣṭibhyām |
भुजयष्टिभ्यः
bhujayaṣṭibhyaḥ |
Ablative |
भुजयष्टेः
bhujayaṣṭeḥ भुजयष्ट्याः bhujayaṣṭyāḥ |
भुजयष्टिभ्याम्
bhujayaṣṭibhyām |
भुजयष्टिभ्यः
bhujayaṣṭibhyaḥ |
Genitive |
भुजयष्टेः
bhujayaṣṭeḥ भुजयष्ट्याः bhujayaṣṭyāḥ |
भुजयष्ट्योः
bhujayaṣṭyoḥ |
भुजयष्टीनाम्
bhujayaṣṭīnām |
Locative |
भुजयष्टौ
bhujayaṣṭau भुजयष्ट्याम् bhujayaṣṭyām |
भुजयष्ट्योः
bhujayaṣṭyoḥ |
भुजयष्टिषु
bhujayaṣṭiṣu |