Sanskrit tools

Sanskrit declension


Declension of भुजयष्टि bhujayaṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजयष्टिः bhujayaṣṭiḥ
भुजयष्टी bhujayaṣṭī
भुजयष्टयः bhujayaṣṭayaḥ
Vocative भुजयष्टे bhujayaṣṭe
भुजयष्टी bhujayaṣṭī
भुजयष्टयः bhujayaṣṭayaḥ
Accusative भुजयष्टिम् bhujayaṣṭim
भुजयष्टी bhujayaṣṭī
भुजयष्टीः bhujayaṣṭīḥ
Instrumental भुजयष्ट्या bhujayaṣṭyā
भुजयष्टिभ्याम् bhujayaṣṭibhyām
भुजयष्टिभिः bhujayaṣṭibhiḥ
Dative भुजयष्टये bhujayaṣṭaye
भुजयष्ट्यै bhujayaṣṭyai
भुजयष्टिभ्याम् bhujayaṣṭibhyām
भुजयष्टिभ्यः bhujayaṣṭibhyaḥ
Ablative भुजयष्टेः bhujayaṣṭeḥ
भुजयष्ट्याः bhujayaṣṭyāḥ
भुजयष्टिभ्याम् bhujayaṣṭibhyām
भुजयष्टिभ्यः bhujayaṣṭibhyaḥ
Genitive भुजयष्टेः bhujayaṣṭeḥ
भुजयष्ट्याः bhujayaṣṭyāḥ
भुजयष्ट्योः bhujayaṣṭyoḥ
भुजयष्टीनाम् bhujayaṣṭīnām
Locative भुजयष्टौ bhujayaṣṭau
भुजयष्ट्याम् bhujayaṣṭyām
भुजयष्ट्योः bhujayaṣṭyoḥ
भुजयष्टिषु bhujayaṣṭiṣu