Sanskrit tools

Sanskrit declension


Declension of भुजराम bhujarāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजरामः bhujarāmaḥ
भुजरामौ bhujarāmau
भुजरामाः bhujarāmāḥ
Vocative भुजराम bhujarāma
भुजरामौ bhujarāmau
भुजरामाः bhujarāmāḥ
Accusative भुजरामम् bhujarāmam
भुजरामौ bhujarāmau
भुजरामान् bhujarāmān
Instrumental भुजरामेण bhujarāmeṇa
भुजरामाभ्याम् bhujarāmābhyām
भुजरामैः bhujarāmaiḥ
Dative भुजरामाय bhujarāmāya
भुजरामाभ्याम् bhujarāmābhyām
भुजरामेभ्यः bhujarāmebhyaḥ
Ablative भुजरामात् bhujarāmāt
भुजरामाभ्याम् bhujarāmābhyām
भुजरामेभ्यः bhujarāmebhyaḥ
Genitive भुजरामस्य bhujarāmasya
भुजरामयोः bhujarāmayoḥ
भुजरामाणाम् bhujarāmāṇām
Locative भुजरामे bhujarāme
भुजरामयोः bhujarāmayoḥ
भुजरामेषु bhujarāmeṣu