| Singular | Dual | Plural |
Nominative |
भुजरामः
bhujarāmaḥ
|
भुजरामौ
bhujarāmau
|
भुजरामाः
bhujarāmāḥ
|
Vocative |
भुजराम
bhujarāma
|
भुजरामौ
bhujarāmau
|
भुजरामाः
bhujarāmāḥ
|
Accusative |
भुजरामम्
bhujarāmam
|
भुजरामौ
bhujarāmau
|
भुजरामान्
bhujarāmān
|
Instrumental |
भुजरामेण
bhujarāmeṇa
|
भुजरामाभ्याम्
bhujarāmābhyām
|
भुजरामैः
bhujarāmaiḥ
|
Dative |
भुजरामाय
bhujarāmāya
|
भुजरामाभ्याम्
bhujarāmābhyām
|
भुजरामेभ्यः
bhujarāmebhyaḥ
|
Ablative |
भुजरामात्
bhujarāmāt
|
भुजरामाभ्याम्
bhujarāmābhyām
|
भुजरामेभ्यः
bhujarāmebhyaḥ
|
Genitive |
भुजरामस्य
bhujarāmasya
|
भुजरामयोः
bhujarāmayoḥ
|
भुजरामाणाम्
bhujarāmāṇām
|
Locative |
भुजरामे
bhujarāme
|
भुजरामयोः
bhujarāmayoḥ
|
भुजरामेषु
bhujarāmeṣu
|