Singular | Dual | Plural | |
Nominative |
भुजलता
bhujalatā |
भुजलते
bhujalate |
भुजलताः
bhujalatāḥ |
Vocative |
भुजलते
bhujalate |
भुजलते
bhujalate |
भुजलताः
bhujalatāḥ |
Accusative |
भुजलताम्
bhujalatām |
भुजलते
bhujalate |
भुजलताः
bhujalatāḥ |
Instrumental |
भुजलतया
bhujalatayā |
भुजलताभ्याम्
bhujalatābhyām |
भुजलताभिः
bhujalatābhiḥ |
Dative |
भुजलतायै
bhujalatāyai |
भुजलताभ्याम्
bhujalatābhyām |
भुजलताभ्यः
bhujalatābhyaḥ |
Ablative |
भुजलतायाः
bhujalatāyāḥ |
भुजलताभ्याम्
bhujalatābhyām |
भुजलताभ्यः
bhujalatābhyaḥ |
Genitive |
भुजलतायाः
bhujalatāyāḥ |
भुजलतयोः
bhujalatayoḥ |
भुजलतानाम्
bhujalatānām |
Locative |
भुजलतायाम्
bhujalatāyām |
भुजलतयोः
bhujalatayoḥ |
भुजलतासु
bhujalatāsu |