Sanskrit tools

Sanskrit declension


Declension of भुजलता bhujalatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजलता bhujalatā
भुजलते bhujalate
भुजलताः bhujalatāḥ
Vocative भुजलते bhujalate
भुजलते bhujalate
भुजलताः bhujalatāḥ
Accusative भुजलताम् bhujalatām
भुजलते bhujalate
भुजलताः bhujalatāḥ
Instrumental भुजलतया bhujalatayā
भुजलताभ्याम् bhujalatābhyām
भुजलताभिः bhujalatābhiḥ
Dative भुजलतायै bhujalatāyai
भुजलताभ्याम् bhujalatābhyām
भुजलताभ्यः bhujalatābhyaḥ
Ablative भुजलतायाः bhujalatāyāḥ
भुजलताभ्याम् bhujalatābhyām
भुजलताभ्यः bhujalatābhyaḥ
Genitive भुजलतायाः bhujalatāyāḥ
भुजलतयोः bhujalatayoḥ
भुजलतानाम् bhujalatānām
Locative भुजलतायाम् bhujalatāyām
भुजलतयोः bhujalatayoḥ
भुजलतासु bhujalatāsu