Sanskrit tools

Sanskrit declension


Declension of भुजवीर्य bhujavīrya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजवीर्यः bhujavīryaḥ
भुजवीर्यौ bhujavīryau
भुजवीर्याः bhujavīryāḥ
Vocative भुजवीर्य bhujavīrya
भुजवीर्यौ bhujavīryau
भुजवीर्याः bhujavīryāḥ
Accusative भुजवीर्यम् bhujavīryam
भुजवीर्यौ bhujavīryau
भुजवीर्यान् bhujavīryān
Instrumental भुजवीर्येण bhujavīryeṇa
भुजवीर्याभ्याम् bhujavīryābhyām
भुजवीर्यैः bhujavīryaiḥ
Dative भुजवीर्याय bhujavīryāya
भुजवीर्याभ्याम् bhujavīryābhyām
भुजवीर्येभ्यः bhujavīryebhyaḥ
Ablative भुजवीर्यात् bhujavīryāt
भुजवीर्याभ्याम् bhujavīryābhyām
भुजवीर्येभ्यः bhujavīryebhyaḥ
Genitive भुजवीर्यस्य bhujavīryasya
भुजवीर्ययोः bhujavīryayoḥ
भुजवीर्याणाम् bhujavīryāṇām
Locative भुजवीर्ये bhujavīrye
भुजवीर्ययोः bhujavīryayoḥ
भुजवीर्येषु bhujavīryeṣu