| Singular | Dual | Plural |
Nominative |
भुजवीर्यः
bhujavīryaḥ
|
भुजवीर्यौ
bhujavīryau
|
भुजवीर्याः
bhujavīryāḥ
|
Vocative |
भुजवीर्य
bhujavīrya
|
भुजवीर्यौ
bhujavīryau
|
भुजवीर्याः
bhujavīryāḥ
|
Accusative |
भुजवीर्यम्
bhujavīryam
|
भुजवीर्यौ
bhujavīryau
|
भुजवीर्यान्
bhujavīryān
|
Instrumental |
भुजवीर्येण
bhujavīryeṇa
|
भुजवीर्याभ्याम्
bhujavīryābhyām
|
भुजवीर्यैः
bhujavīryaiḥ
|
Dative |
भुजवीर्याय
bhujavīryāya
|
भुजवीर्याभ्याम्
bhujavīryābhyām
|
भुजवीर्येभ्यः
bhujavīryebhyaḥ
|
Ablative |
भुजवीर्यात्
bhujavīryāt
|
भुजवीर्याभ्याम्
bhujavīryābhyām
|
भुजवीर्येभ्यः
bhujavīryebhyaḥ
|
Genitive |
भुजवीर्यस्य
bhujavīryasya
|
भुजवीर्ययोः
bhujavīryayoḥ
|
भुजवीर्याणाम्
bhujavīryāṇām
|
Locative |
भुजवीर्ये
bhujavīrye
|
भुजवीर्ययोः
bhujavīryayoḥ
|
भुजवीर्येषु
bhujavīryeṣu
|