Sanskrit tools

Sanskrit declension


Declension of भुजवीर्या bhujavīryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजवीर्या bhujavīryā
भुजवीर्ये bhujavīrye
भुजवीर्याः bhujavīryāḥ
Vocative भुजवीर्ये bhujavīrye
भुजवीर्ये bhujavīrye
भुजवीर्याः bhujavīryāḥ
Accusative भुजवीर्याम् bhujavīryām
भुजवीर्ये bhujavīrye
भुजवीर्याः bhujavīryāḥ
Instrumental भुजवीर्यया bhujavīryayā
भुजवीर्याभ्याम् bhujavīryābhyām
भुजवीर्याभिः bhujavīryābhiḥ
Dative भुजवीर्यायै bhujavīryāyai
भुजवीर्याभ्याम् bhujavīryābhyām
भुजवीर्याभ्यः bhujavīryābhyaḥ
Ablative भुजवीर्यायाः bhujavīryāyāḥ
भुजवीर्याभ्याम् bhujavīryābhyām
भुजवीर्याभ्यः bhujavīryābhyaḥ
Genitive भुजवीर्यायाः bhujavīryāyāḥ
भुजवीर्ययोः bhujavīryayoḥ
भुजवीर्याणाम् bhujavīryāṇām
Locative भुजवीर्यायाम् bhujavīryāyām
भुजवीर्ययोः bhujavīryayoḥ
भुजवीर्यासु bhujavīryāsu