| Singular | Dual | Plural |
Nominative |
भुजवीर्या
bhujavīryā
|
भुजवीर्ये
bhujavīrye
|
भुजवीर्याः
bhujavīryāḥ
|
Vocative |
भुजवीर्ये
bhujavīrye
|
भुजवीर्ये
bhujavīrye
|
भुजवीर्याः
bhujavīryāḥ
|
Accusative |
भुजवीर्याम्
bhujavīryām
|
भुजवीर्ये
bhujavīrye
|
भुजवीर्याः
bhujavīryāḥ
|
Instrumental |
भुजवीर्यया
bhujavīryayā
|
भुजवीर्याभ्याम्
bhujavīryābhyām
|
भुजवीर्याभिः
bhujavīryābhiḥ
|
Dative |
भुजवीर्यायै
bhujavīryāyai
|
भुजवीर्याभ्याम्
bhujavīryābhyām
|
भुजवीर्याभ्यः
bhujavīryābhyaḥ
|
Ablative |
भुजवीर्यायाः
bhujavīryāyāḥ
|
भुजवीर्याभ्याम्
bhujavīryābhyām
|
भुजवीर्याभ्यः
bhujavīryābhyaḥ
|
Genitive |
भुजवीर्यायाः
bhujavīryāyāḥ
|
भुजवीर्ययोः
bhujavīryayoḥ
|
भुजवीर्याणाम्
bhujavīryāṇām
|
Locative |
भुजवीर्यायाम्
bhujavīryāyām
|
भुजवीर्ययोः
bhujavīryayoḥ
|
भुजवीर्यासु
bhujavīryāsu
|