| Singular | Dual | Plural |
Nominative |
भुजसूत्रम्
bhujasūtram
|
भुजसूत्रे
bhujasūtre
|
भुजसूत्राणि
bhujasūtrāṇi
|
Vocative |
भुजसूत्र
bhujasūtra
|
भुजसूत्रे
bhujasūtre
|
भुजसूत्राणि
bhujasūtrāṇi
|
Accusative |
भुजसूत्रम्
bhujasūtram
|
भुजसूत्रे
bhujasūtre
|
भुजसूत्राणि
bhujasūtrāṇi
|
Instrumental |
भुजसूत्रेण
bhujasūtreṇa
|
भुजसूत्राभ्याम्
bhujasūtrābhyām
|
भुजसूत्रैः
bhujasūtraiḥ
|
Dative |
भुजसूत्राय
bhujasūtrāya
|
भुजसूत्राभ्याम्
bhujasūtrābhyām
|
भुजसूत्रेभ्यः
bhujasūtrebhyaḥ
|
Ablative |
भुजसूत्रात्
bhujasūtrāt
|
भुजसूत्राभ्याम्
bhujasūtrābhyām
|
भुजसूत्रेभ्यः
bhujasūtrebhyaḥ
|
Genitive |
भुजसूत्रस्य
bhujasūtrasya
|
भुजसूत्रयोः
bhujasūtrayoḥ
|
भुजसूत्राणाम्
bhujasūtrāṇām
|
Locative |
भुजसूत्रे
bhujasūtre
|
भुजसूत्रयोः
bhujasūtrayoḥ
|
भुजसूत्रेषु
bhujasūtreṣu
|