Sanskrit tools

Sanskrit declension


Declension of भुजसूत्र bhujasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजसूत्रम् bhujasūtram
भुजसूत्रे bhujasūtre
भुजसूत्राणि bhujasūtrāṇi
Vocative भुजसूत्र bhujasūtra
भुजसूत्रे bhujasūtre
भुजसूत्राणि bhujasūtrāṇi
Accusative भुजसूत्रम् bhujasūtram
भुजसूत्रे bhujasūtre
भुजसूत्राणि bhujasūtrāṇi
Instrumental भुजसूत्रेण bhujasūtreṇa
भुजसूत्राभ्याम् bhujasūtrābhyām
भुजसूत्रैः bhujasūtraiḥ
Dative भुजसूत्राय bhujasūtrāya
भुजसूत्राभ्याम् bhujasūtrābhyām
भुजसूत्रेभ्यः bhujasūtrebhyaḥ
Ablative भुजसूत्रात् bhujasūtrāt
भुजसूत्राभ्याम् bhujasūtrābhyām
भुजसूत्रेभ्यः bhujasūtrebhyaḥ
Genitive भुजसूत्रस्य bhujasūtrasya
भुजसूत्रयोः bhujasūtrayoḥ
भुजसूत्राणाम् bhujasūtrāṇām
Locative भुजसूत्रे bhujasūtre
भुजसूत्रयोः bhujasūtrayoḥ
भुजसूत्रेषु bhujasūtreṣu