Sanskrit tools

Sanskrit declension


Declension of भुजस्तम्भ bhujastambha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजस्तम्भः bhujastambhaḥ
भुजस्तम्भौ bhujastambhau
भुजस्तम्भाः bhujastambhāḥ
Vocative भुजस्तम्भ bhujastambha
भुजस्तम्भौ bhujastambhau
भुजस्तम्भाः bhujastambhāḥ
Accusative भुजस्तम्भम् bhujastambham
भुजस्तम्भौ bhujastambhau
भुजस्तम्भान् bhujastambhān
Instrumental भुजस्तम्भेन bhujastambhena
भुजस्तम्भाभ्याम् bhujastambhābhyām
भुजस्तम्भैः bhujastambhaiḥ
Dative भुजस्तम्भाय bhujastambhāya
भुजस्तम्भाभ्याम् bhujastambhābhyām
भुजस्तम्भेभ्यः bhujastambhebhyaḥ
Ablative भुजस्तम्भात् bhujastambhāt
भुजस्तम्भाभ्याम् bhujastambhābhyām
भुजस्तम्भेभ्यः bhujastambhebhyaḥ
Genitive भुजस्तम्भस्य bhujastambhasya
भुजस्तम्भयोः bhujastambhayoḥ
भुजस्तम्भानाम् bhujastambhānām
Locative भुजस्तम्भे bhujastambhe
भुजस्तम्भयोः bhujastambhayoḥ
भुजस्तम्भेषु bhujastambheṣu