Sanskrit tools

Sanskrit declension


Declension of भुजापीड bhujāpīḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजापीडः bhujāpīḍaḥ
भुजापीडौ bhujāpīḍau
भुजापीडाः bhujāpīḍāḥ
Vocative भुजापीड bhujāpīḍa
भुजापीडौ bhujāpīḍau
भुजापीडाः bhujāpīḍāḥ
Accusative भुजापीडम् bhujāpīḍam
भुजापीडौ bhujāpīḍau
भुजापीडान् bhujāpīḍān
Instrumental भुजापीडेन bhujāpīḍena
भुजापीडाभ्याम् bhujāpīḍābhyām
भुजापीडैः bhujāpīḍaiḥ
Dative भुजापीडाय bhujāpīḍāya
भुजापीडाभ्याम् bhujāpīḍābhyām
भुजापीडेभ्यः bhujāpīḍebhyaḥ
Ablative भुजापीडात् bhujāpīḍāt
भुजापीडाभ्याम् bhujāpīḍābhyām
भुजापीडेभ्यः bhujāpīḍebhyaḥ
Genitive भुजापीडस्य bhujāpīḍasya
भुजापीडयोः bhujāpīḍayoḥ
भुजापीडानाम् bhujāpīḍānām
Locative भुजापीडे bhujāpīḍe
भुजापीडयोः bhujāpīḍayoḥ
भुजापीडेषु bhujāpīḍeṣu