| Singular | Dual | Plural |
Nominative |
भुजापीडः
bhujāpīḍaḥ
|
भुजापीडौ
bhujāpīḍau
|
भुजापीडाः
bhujāpīḍāḥ
|
Vocative |
भुजापीड
bhujāpīḍa
|
भुजापीडौ
bhujāpīḍau
|
भुजापीडाः
bhujāpīḍāḥ
|
Accusative |
भुजापीडम्
bhujāpīḍam
|
भुजापीडौ
bhujāpīḍau
|
भुजापीडान्
bhujāpīḍān
|
Instrumental |
भुजापीडेन
bhujāpīḍena
|
भुजापीडाभ्याम्
bhujāpīḍābhyām
|
भुजापीडैः
bhujāpīḍaiḥ
|
Dative |
भुजापीडाय
bhujāpīḍāya
|
भुजापीडाभ्याम्
bhujāpīḍābhyām
|
भुजापीडेभ्यः
bhujāpīḍebhyaḥ
|
Ablative |
भुजापीडात्
bhujāpīḍāt
|
भुजापीडाभ्याम्
bhujāpīḍābhyām
|
भुजापीडेभ्यः
bhujāpīḍebhyaḥ
|
Genitive |
भुजापीडस्य
bhujāpīḍasya
|
भुजापीडयोः
bhujāpīḍayoḥ
|
भुजापीडानाम्
bhujāpīḍānām
|
Locative |
भुजापीडे
bhujāpīḍe
|
भुजापीडयोः
bhujāpīḍayoḥ
|
भुजापीडेषु
bhujāpīḍeṣu
|