Sanskrit tools

Sanskrit declension


Declension of भुजगपुष्प bhujagapuṣpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजगपुष्पः bhujagapuṣpaḥ
भुजगपुष्पौ bhujagapuṣpau
भुजगपुष्पाः bhujagapuṣpāḥ
Vocative भुजगपुष्प bhujagapuṣpa
भुजगपुष्पौ bhujagapuṣpau
भुजगपुष्पाः bhujagapuṣpāḥ
Accusative भुजगपुष्पम् bhujagapuṣpam
भुजगपुष्पौ bhujagapuṣpau
भुजगपुष्पान् bhujagapuṣpān
Instrumental भुजगपुष्पेण bhujagapuṣpeṇa
भुजगपुष्पाभ्याम् bhujagapuṣpābhyām
भुजगपुष्पैः bhujagapuṣpaiḥ
Dative भुजगपुष्पाय bhujagapuṣpāya
भुजगपुष्पाभ्याम् bhujagapuṣpābhyām
भुजगपुष्पेभ्यः bhujagapuṣpebhyaḥ
Ablative भुजगपुष्पात् bhujagapuṣpāt
भुजगपुष्पाभ्याम् bhujagapuṣpābhyām
भुजगपुष्पेभ्यः bhujagapuṣpebhyaḥ
Genitive भुजगपुष्पस्य bhujagapuṣpasya
भुजगपुष्पयोः bhujagapuṣpayoḥ
भुजगपुष्पाणाम् bhujagapuṣpāṇām
Locative भुजगपुष्पे bhujagapuṣpe
भुजगपुष्पयोः bhujagapuṣpayoḥ
भुजगपुष्पेषु bhujagapuṣpeṣu