Sanskrit tools

Sanskrit declension


Declension of भुजगभोजिन् bhujagabhojin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भुजगभोजी bhujagabhojī
भुजगभोजिनौ bhujagabhojinau
भुजगभोजिनः bhujagabhojinaḥ
Vocative भुजगभोजिन् bhujagabhojin
भुजगभोजिनौ bhujagabhojinau
भुजगभोजिनः bhujagabhojinaḥ
Accusative भुजगभोजिनम् bhujagabhojinam
भुजगभोजिनौ bhujagabhojinau
भुजगभोजिनः bhujagabhojinaḥ
Instrumental भुजगभोजिना bhujagabhojinā
भुजगभोजिभ्याम् bhujagabhojibhyām
भुजगभोजिभिः bhujagabhojibhiḥ
Dative भुजगभोजिने bhujagabhojine
भुजगभोजिभ्याम् bhujagabhojibhyām
भुजगभोजिभ्यः bhujagabhojibhyaḥ
Ablative भुजगभोजिनः bhujagabhojinaḥ
भुजगभोजिभ्याम् bhujagabhojibhyām
भुजगभोजिभ्यः bhujagabhojibhyaḥ
Genitive भुजगभोजिनः bhujagabhojinaḥ
भुजगभोजिनोः bhujagabhojinoḥ
भुजगभोजिनाम् bhujagabhojinām
Locative भुजगभोजिनि bhujagabhojini
भुजगभोजिनोः bhujagabhojinoḥ
भुजगभोजिषु bhujagabhojiṣu