| Singular | Dual | Plural |
Nominative |
भुजगशिशुसृतम्
bhujagaśiśusṛtam
|
भुजगशिशुसृते
bhujagaśiśusṛte
|
भुजगशिशुसृतानि
bhujagaśiśusṛtāni
|
Vocative |
भुजगशिशुसृत
bhujagaśiśusṛta
|
भुजगशिशुसृते
bhujagaśiśusṛte
|
भुजगशिशुसृतानि
bhujagaśiśusṛtāni
|
Accusative |
भुजगशिशुसृतम्
bhujagaśiśusṛtam
|
भुजगशिशुसृते
bhujagaśiśusṛte
|
भुजगशिशुसृतानि
bhujagaśiśusṛtāni
|
Instrumental |
भुजगशिशुसृतेन
bhujagaśiśusṛtena
|
भुजगशिशुसृताभ्याम्
bhujagaśiśusṛtābhyām
|
भुजगशिशुसृतैः
bhujagaśiśusṛtaiḥ
|
Dative |
भुजगशिशुसृताय
bhujagaśiśusṛtāya
|
भुजगशिशुसृताभ्याम्
bhujagaśiśusṛtābhyām
|
भुजगशिशुसृतेभ्यः
bhujagaśiśusṛtebhyaḥ
|
Ablative |
भुजगशिशुसृतात्
bhujagaśiśusṛtāt
|
भुजगशिशुसृताभ्याम्
bhujagaśiśusṛtābhyām
|
भुजगशिशुसृतेभ्यः
bhujagaśiśusṛtebhyaḥ
|
Genitive |
भुजगशिशुसृतस्य
bhujagaśiśusṛtasya
|
भुजगशिशुसृतयोः
bhujagaśiśusṛtayoḥ
|
भुजगशिशुसृतानाम्
bhujagaśiśusṛtānām
|
Locative |
भुजगशिशुसृते
bhujagaśiśusṛte
|
भुजगशिशुसृतयोः
bhujagaśiśusṛtayoḥ
|
भुजगशिशुसृतेषु
bhujagaśiśusṛteṣu
|