| Singular | Dual | Plural |
Nominative |
भुजगेश्वरः
bhujageśvaraḥ
|
भुजगेश्वरौ
bhujageśvarau
|
भुजगेश्वराः
bhujageśvarāḥ
|
Vocative |
भुजगेश्वर
bhujageśvara
|
भुजगेश्वरौ
bhujageśvarau
|
भुजगेश्वराः
bhujageśvarāḥ
|
Accusative |
भुजगेश्वरम्
bhujageśvaram
|
भुजगेश्वरौ
bhujageśvarau
|
भुजगेश्वरान्
bhujageśvarān
|
Instrumental |
भुजगेश्वरेण
bhujageśvareṇa
|
भुजगेश्वराभ्याम्
bhujageśvarābhyām
|
भुजगेश्वरैः
bhujageśvaraiḥ
|
Dative |
भुजगेश्वराय
bhujageśvarāya
|
भुजगेश्वराभ्याम्
bhujageśvarābhyām
|
भुजगेश्वरेभ्यः
bhujageśvarebhyaḥ
|
Ablative |
भुजगेश्वरात्
bhujageśvarāt
|
भुजगेश्वराभ्याम्
bhujageśvarābhyām
|
भुजगेश्वरेभ्यः
bhujageśvarebhyaḥ
|
Genitive |
भुजगेश्वरस्य
bhujageśvarasya
|
भुजगेश्वरयोः
bhujageśvarayoḥ
|
भुजगेश्वराणाम्
bhujageśvarāṇām
|
Locative |
भुजगेश्वरे
bhujageśvare
|
भुजगेश्वरयोः
bhujageśvarayoḥ
|
भुजगेश्वरेषु
bhujageśvareṣu
|