Sanskrit tools

Sanskrit declension


Declension of भुजगेश्वर bhujageśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजगेश्वरः bhujageśvaraḥ
भुजगेश्वरौ bhujageśvarau
भुजगेश्वराः bhujageśvarāḥ
Vocative भुजगेश्वर bhujageśvara
भुजगेश्वरौ bhujageśvarau
भुजगेश्वराः bhujageśvarāḥ
Accusative भुजगेश्वरम् bhujageśvaram
भुजगेश्वरौ bhujageśvarau
भुजगेश्वरान् bhujageśvarān
Instrumental भुजगेश्वरेण bhujageśvareṇa
भुजगेश्वराभ्याम् bhujageśvarābhyām
भुजगेश्वरैः bhujageśvaraiḥ
Dative भुजगेश्वराय bhujageśvarāya
भुजगेश्वराभ्याम् bhujageśvarābhyām
भुजगेश्वरेभ्यः bhujageśvarebhyaḥ
Ablative भुजगेश्वरात् bhujageśvarāt
भुजगेश्वराभ्याम् bhujageśvarābhyām
भुजगेश्वरेभ्यः bhujageśvarebhyaḥ
Genitive भुजगेश्वरस्य bhujageśvarasya
भुजगेश्वरयोः bhujageśvarayoḥ
भुजगेश्वराणाम् bhujageśvarāṇām
Locative भुजगेश्वरे bhujageśvare
भुजगेश्वरयोः bhujageśvarayoḥ
भुजगेश्वरेषु bhujageśvareṣu