Sanskrit tools

Sanskrit declension


Declension of भुजंगशत्रु bhujaṁgaśatru, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगशत्रुः bhujaṁgaśatruḥ
भुजंगशत्रू bhujaṁgaśatrū
भुजंगशत्रवः bhujaṁgaśatravaḥ
Vocative भुजंगशत्रो bhujaṁgaśatro
भुजंगशत्रू bhujaṁgaśatrū
भुजंगशत्रवः bhujaṁgaśatravaḥ
Accusative भुजंगशत्रुम् bhujaṁgaśatrum
भुजंगशत्रू bhujaṁgaśatrū
भुजंगशत्रून् bhujaṁgaśatrūn
Instrumental भुजंगशत्रुणा bhujaṁgaśatruṇā
भुजंगशत्रुभ्याम् bhujaṁgaśatrubhyām
भुजंगशत्रुभिः bhujaṁgaśatrubhiḥ
Dative भुजंगशत्रवे bhujaṁgaśatrave
भुजंगशत्रुभ्याम् bhujaṁgaśatrubhyām
भुजंगशत्रुभ्यः bhujaṁgaśatrubhyaḥ
Ablative भुजंगशत्रोः bhujaṁgaśatroḥ
भुजंगशत्रुभ्याम् bhujaṁgaśatrubhyām
भुजंगशत्रुभ्यः bhujaṁgaśatrubhyaḥ
Genitive भुजंगशत्रोः bhujaṁgaśatroḥ
भुजंगशत्र्वोः bhujaṁgaśatrvoḥ
भुजंगशत्रूणाम् bhujaṁgaśatrūṇām
Locative भुजंगशत्रौ bhujaṁgaśatrau
भुजंगशत्र्वोः bhujaṁgaśatrvoḥ
भुजंगशत्रुषु bhujaṁgaśatruṣu