| Singular | Dual | Plural |
Nominative |
भुजंगशत्रुः
bhujaṁgaśatruḥ
|
भुजंगशत्रू
bhujaṁgaśatrū
|
भुजंगशत्रवः
bhujaṁgaśatravaḥ
|
Vocative |
भुजंगशत्रो
bhujaṁgaśatro
|
भुजंगशत्रू
bhujaṁgaśatrū
|
भुजंगशत्रवः
bhujaṁgaśatravaḥ
|
Accusative |
भुजंगशत्रुम्
bhujaṁgaśatrum
|
भुजंगशत्रू
bhujaṁgaśatrū
|
भुजंगशत्रून्
bhujaṁgaśatrūn
|
Instrumental |
भुजंगशत्रुणा
bhujaṁgaśatruṇā
|
भुजंगशत्रुभ्याम्
bhujaṁgaśatrubhyām
|
भुजंगशत्रुभिः
bhujaṁgaśatrubhiḥ
|
Dative |
भुजंगशत्रवे
bhujaṁgaśatrave
|
भुजंगशत्रुभ्याम्
bhujaṁgaśatrubhyām
|
भुजंगशत्रुभ्यः
bhujaṁgaśatrubhyaḥ
|
Ablative |
भुजंगशत्रोः
bhujaṁgaśatroḥ
|
भुजंगशत्रुभ्याम्
bhujaṁgaśatrubhyām
|
भुजंगशत्रुभ्यः
bhujaṁgaśatrubhyaḥ
|
Genitive |
भुजंगशत्रोः
bhujaṁgaśatroḥ
|
भुजंगशत्र्वोः
bhujaṁgaśatrvoḥ
|
भुजंगशत्रूणाम्
bhujaṁgaśatrūṇām
|
Locative |
भुजंगशत्रौ
bhujaṁgaśatrau
|
भुजंगशत्र्वोः
bhujaṁgaśatrvoḥ
|
भुजंगशत्रुषु
bhujaṁgaśatruṣu
|