| Singular | Dual | Plural |
Nominative |
भुजंगशिशुः
bhujaṁgaśiśuḥ
|
भुजंगशिशू
bhujaṁgaśiśū
|
भुजंगशिशवः
bhujaṁgaśiśavaḥ
|
Vocative |
भुजंगशिशो
bhujaṁgaśiśo
|
भुजंगशिशू
bhujaṁgaśiśū
|
भुजंगशिशवः
bhujaṁgaśiśavaḥ
|
Accusative |
भुजंगशिशुम्
bhujaṁgaśiśum
|
भुजंगशिशू
bhujaṁgaśiśū
|
भुजंगशिशून्
bhujaṁgaśiśūn
|
Instrumental |
भुजंगशिशुना
bhujaṁgaśiśunā
|
भुजंगशिशुभ्याम्
bhujaṁgaśiśubhyām
|
भुजंगशिशुभिः
bhujaṁgaśiśubhiḥ
|
Dative |
भुजंगशिशवे
bhujaṁgaśiśave
|
भुजंगशिशुभ्याम्
bhujaṁgaśiśubhyām
|
भुजंगशिशुभ्यः
bhujaṁgaśiśubhyaḥ
|
Ablative |
भुजंगशिशोः
bhujaṁgaśiśoḥ
|
भुजंगशिशुभ्याम्
bhujaṁgaśiśubhyām
|
भुजंगशिशुभ्यः
bhujaṁgaśiśubhyaḥ
|
Genitive |
भुजंगशिशोः
bhujaṁgaśiśoḥ
|
भुजंगशिश्वोः
bhujaṁgaśiśvoḥ
|
भुजंगशिशूनाम्
bhujaṁgaśiśūnām
|
Locative |
भुजंगशिशौ
bhujaṁgaśiśau
|
भुजंगशिश्वोः
bhujaṁgaśiśvoḥ
|
भुजंगशिशुषु
bhujaṁgaśiśuṣu
|