Sanskrit tools

Sanskrit declension


Declension of भुजंगस्तोत्र bhujaṁgastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगस्तोत्रम् bhujaṁgastotram
भुजंगस्तोत्रे bhujaṁgastotre
भुजंगस्तोत्राणि bhujaṁgastotrāṇi
Vocative भुजंगस्तोत्र bhujaṁgastotra
भुजंगस्तोत्रे bhujaṁgastotre
भुजंगस्तोत्राणि bhujaṁgastotrāṇi
Accusative भुजंगस्तोत्रम् bhujaṁgastotram
भुजंगस्तोत्रे bhujaṁgastotre
भुजंगस्तोत्राणि bhujaṁgastotrāṇi
Instrumental भुजंगस्तोत्रेण bhujaṁgastotreṇa
भुजंगस्तोत्राभ्याम् bhujaṁgastotrābhyām
भुजंगस्तोत्रैः bhujaṁgastotraiḥ
Dative भुजंगस्तोत्राय bhujaṁgastotrāya
भुजंगस्तोत्राभ्याम् bhujaṁgastotrābhyām
भुजंगस्तोत्रेभ्यः bhujaṁgastotrebhyaḥ
Ablative भुजंगस्तोत्रात् bhujaṁgastotrāt
भुजंगस्तोत्राभ्याम् bhujaṁgastotrābhyām
भुजंगस्तोत्रेभ्यः bhujaṁgastotrebhyaḥ
Genitive भुजंगस्तोत्रस्य bhujaṁgastotrasya
भुजंगस्तोत्रयोः bhujaṁgastotrayoḥ
भुजंगस्तोत्राणाम् bhujaṁgastotrāṇām
Locative भुजंगस्तोत्रे bhujaṁgastotre
भुजंगस्तोत्रयोः bhujaṁgastotrayoḥ
भुजंगस्तोत्रेषु bhujaṁgastotreṣu