Singular | Dual | Plural | |
Nominative |
भुजंगहा
bhujaṁgahā |
भुजंगहनौ
bhujaṁgahanau |
भुजंगहनः
bhujaṁgahanaḥ |
Vocative |
भुजंगहन्
bhujaṁgahan |
भुजंगहनौ
bhujaṁgahanau |
भुजंगहनः
bhujaṁgahanaḥ |
Accusative |
भुजंगहनम्
bhujaṁgahanam |
भुजंगहनौ
bhujaṁgahanau |
भुजंगघ्नः
bhujaṁgaghnaḥ |
Instrumental |
भुजंगघ्ना
bhujaṁgaghnā |
भुजंगहभ्याम्
bhujaṁgahabhyām |
भुजंगहभिः
bhujaṁgahabhiḥ |
Dative |
भुजंगघ्ने
bhujaṁgaghne |
भुजंगहभ्याम्
bhujaṁgahabhyām |
भुजंगहभ्यः
bhujaṁgahabhyaḥ |
Ablative |
भुजंगघ्नः
bhujaṁgaghnaḥ |
भुजंगहभ्याम्
bhujaṁgahabhyām |
भुजंगहभ्यः
bhujaṁgahabhyaḥ |
Genitive |
भुजंगघ्नः
bhujaṁgaghnaḥ |
भुजंगघ्नोः
bhujaṁgaghnoḥ |
भुजंगघ्नाम्
bhujaṁgaghnām |
Locative |
भुजंगघ्नि
bhujaṁgaghni भुजंगहनि bhujaṁgahani |
भुजंगघ्नोः
bhujaṁgaghnoḥ |
भुजंगहसु
bhujaṁgahasu |