| Singular | Dual | Plural |
Nominative |
भुजंगमम्
bhujaṁgamam
|
भुजंगमे
bhujaṁgame
|
भुजंगमानि
bhujaṁgamāni
|
Vocative |
भुजंगम
bhujaṁgama
|
भुजंगमे
bhujaṁgame
|
भुजंगमानि
bhujaṁgamāni
|
Accusative |
भुजंगमम्
bhujaṁgamam
|
भुजंगमे
bhujaṁgame
|
भुजंगमानि
bhujaṁgamāni
|
Instrumental |
भुजंगमेन
bhujaṁgamena
|
भुजंगमाभ्याम्
bhujaṁgamābhyām
|
भुजंगमैः
bhujaṁgamaiḥ
|
Dative |
भुजंगमाय
bhujaṁgamāya
|
भुजंगमाभ्याम्
bhujaṁgamābhyām
|
भुजंगमेभ्यः
bhujaṁgamebhyaḥ
|
Ablative |
भुजंगमात्
bhujaṁgamāt
|
भुजंगमाभ्याम्
bhujaṁgamābhyām
|
भुजंगमेभ्यः
bhujaṁgamebhyaḥ
|
Genitive |
भुजंगमस्य
bhujaṁgamasya
|
भुजंगमयोः
bhujaṁgamayoḥ
|
भुजंगमानाम्
bhujaṁgamānām
|
Locative |
भुजंगमे
bhujaṁgame
|
भुजंगमयोः
bhujaṁgamayoḥ
|
भुजंगमेषु
bhujaṁgameṣu
|