Sanskrit tools

Sanskrit declension


Declension of भुजंगम bhujaṁgama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगमम् bhujaṁgamam
भुजंगमे bhujaṁgame
भुजंगमानि bhujaṁgamāni
Vocative भुजंगम bhujaṁgama
भुजंगमे bhujaṁgame
भुजंगमानि bhujaṁgamāni
Accusative भुजंगमम् bhujaṁgamam
भुजंगमे bhujaṁgame
भुजंगमानि bhujaṁgamāni
Instrumental भुजंगमेन bhujaṁgamena
भुजंगमाभ्याम् bhujaṁgamābhyām
भुजंगमैः bhujaṁgamaiḥ
Dative भुजंगमाय bhujaṁgamāya
भुजंगमाभ्याम् bhujaṁgamābhyām
भुजंगमेभ्यः bhujaṁgamebhyaḥ
Ablative भुजंगमात् bhujaṁgamāt
भुजंगमाभ्याम् bhujaṁgamābhyām
भुजंगमेभ्यः bhujaṁgamebhyaḥ
Genitive भुजंगमस्य bhujaṁgamasya
भुजंगमयोः bhujaṁgamayoḥ
भुजंगमानाम् bhujaṁgamānām
Locative भुजंगमे bhujaṁgame
भुजंगमयोः bhujaṁgamayoḥ
भुजंगमेषु bhujaṁgameṣu