| Singular | Dual | Plural |
Nominative |
भुजंगममयः
bhujaṁgamamayaḥ
|
भुजंगममयौ
bhujaṁgamamayau
|
भुजंगममयाः
bhujaṁgamamayāḥ
|
Vocative |
भुजंगममय
bhujaṁgamamaya
|
भुजंगममयौ
bhujaṁgamamayau
|
भुजंगममयाः
bhujaṁgamamayāḥ
|
Accusative |
भुजंगममयम्
bhujaṁgamamayam
|
भुजंगममयौ
bhujaṁgamamayau
|
भुजंगममयान्
bhujaṁgamamayān
|
Instrumental |
भुजंगममयेन
bhujaṁgamamayena
|
भुजंगममयाभ्याम्
bhujaṁgamamayābhyām
|
भुजंगममयैः
bhujaṁgamamayaiḥ
|
Dative |
भुजंगममयाय
bhujaṁgamamayāya
|
भुजंगममयाभ्याम्
bhujaṁgamamayābhyām
|
भुजंगममयेभ्यः
bhujaṁgamamayebhyaḥ
|
Ablative |
भुजंगममयात्
bhujaṁgamamayāt
|
भुजंगममयाभ्याम्
bhujaṁgamamayābhyām
|
भुजंगममयेभ्यः
bhujaṁgamamayebhyaḥ
|
Genitive |
भुजंगममयस्य
bhujaṁgamamayasya
|
भुजंगममययोः
bhujaṁgamamayayoḥ
|
भुजंगममयानाम्
bhujaṁgamamayānām
|
Locative |
भुजंगममये
bhujaṁgamamaye
|
भुजंगममययोः
bhujaṁgamamayayoḥ
|
भुजंगममयेषु
bhujaṁgamamayeṣu
|