Sanskrit tools

Sanskrit declension


Declension of भुजा bhujā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजा bhujā
भुजे bhuje
भुजाः bhujāḥ
Vocative भुजे bhuje
भुजे bhuje
भुजाः bhujāḥ
Accusative भुजाम् bhujām
भुजे bhuje
भुजाः bhujāḥ
Instrumental भुजया bhujayā
भुजाभ्याम् bhujābhyām
भुजाभिः bhujābhiḥ
Dative भुजायै bhujāyai
भुजाभ्याम् bhujābhyām
भुजाभ्यः bhujābhyaḥ
Ablative भुजायाः bhujāyāḥ
भुजाभ्याम् bhujābhyām
भुजाभ्यः bhujābhyaḥ
Genitive भुजायाः bhujāyāḥ
भुजयोः bhujayoḥ
भुजानाम् bhujānām
Locative भुजायाम् bhujāyām
भुजयोः bhujayoḥ
भुजासु bhujāsu