Singular | Dual | Plural | |
Nominative |
अकरणिः
akaraṇiḥ |
अकरणी
akaraṇī |
अकरणयः
akaraṇayaḥ |
Vocative |
अकरणे
akaraṇe |
अकरणी
akaraṇī |
अकरणयः
akaraṇayaḥ |
Accusative |
अकरणिम्
akaraṇim |
अकरणी
akaraṇī |
अकरणीः
akaraṇīḥ |
Instrumental |
अकरण्या
akaraṇyā |
अकरणिभ्याम्
akaraṇibhyām |
अकरणिभिः
akaraṇibhiḥ |
Dative |
अकरणये
akaraṇaye अकरण्यै akaraṇyai |
अकरणिभ्याम्
akaraṇibhyām |
अकरणिभ्यः
akaraṇibhyaḥ |
Ablative |
अकरणेः
akaraṇeḥ अकरण्याः akaraṇyāḥ |
अकरणिभ्याम्
akaraṇibhyām |
अकरणिभ्यः
akaraṇibhyaḥ |
Genitive |
अकरणेः
akaraṇeḥ अकरण्याः akaraṇyāḥ |
अकरण्योः
akaraṇyoḥ |
अकरणीनाम्
akaraṇīnām |
Locative |
अकरणौ
akaraṇau अकरण्याम् akaraṇyām |
अकरण्योः
akaraṇyoḥ |
अकरणिषु
akaraṇiṣu |