Singular | Dual | Plural | |
Nominative |
भुज्मा
bhujmā |
भुज्मानौ
bhujmānau |
भुज्मानः
bhujmānaḥ |
Vocative |
भुज्मन्
bhujman |
भुज्मानौ
bhujmānau |
भुज्मानः
bhujmānaḥ |
Accusative |
भुज्मानम्
bhujmānam |
भुज्मानौ
bhujmānau |
भुज्मनः
bhujmanaḥ |
Instrumental |
भुज्मना
bhujmanā |
भुज्मभ्याम्
bhujmabhyām |
भुज्मभिः
bhujmabhiḥ |
Dative |
भुज्मने
bhujmane |
भुज्मभ्याम्
bhujmabhyām |
भुज्मभ्यः
bhujmabhyaḥ |
Ablative |
भुज्मनः
bhujmanaḥ |
भुज्मभ्याम्
bhujmabhyām |
भुज्मभ्यः
bhujmabhyaḥ |
Genitive |
भुज्मनः
bhujmanaḥ |
भुज्मनोः
bhujmanoḥ |
भुज्मनाम्
bhujmanām |
Locative |
भुज्मनि
bhujmani |
भुज्मनोः
bhujmanoḥ |
भुज्मसु
bhujmasu |