Sanskrit tools

Sanskrit declension


Declension of भुज्मन् bhujman, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative भुज्मा bhujmā
भुज्मानौ bhujmānau
भुज्मानः bhujmānaḥ
Vocative भुज्मन् bhujman
भुज्मानौ bhujmānau
भुज्मानः bhujmānaḥ
Accusative भुज्मानम् bhujmānam
भुज्मानौ bhujmānau
भुज्मनः bhujmanaḥ
Instrumental भुज्मना bhujmanā
भुज्मभ्याम् bhujmabhyām
भुज्मभिः bhujmabhiḥ
Dative भुज्मने bhujmane
भुज्मभ्याम् bhujmabhyām
भुज्मभ्यः bhujmabhyaḥ
Ablative भुज्मनः bhujmanaḥ
भुज्मभ्याम् bhujmabhyām
भुज्मभ्यः bhujmabhyaḥ
Genitive भुज्मनः bhujmanaḥ
भुज्मनोः bhujmanoḥ
भुज्मनाम् bhujmanām
Locative भुज्मनि bhujmani
भुज्मनोः bhujmanoḥ
भुज्मसु bhujmasu