Singular | Dual | Plural | |
Nominative |
भुज्माः
bhujmāḥ |
भुज्मौ
bhujmau |
भुज्माः
bhujmāḥ |
Vocative |
भुज्माः
bhujmāḥ |
भुज्मौ
bhujmau |
भुज्माः
bhujmāḥ |
Accusative |
भुज्माम्
bhujmām |
भुज्मौ
bhujmau |
भुज्मः
bhujmaḥ |
Instrumental |
भुज्मा
bhujmā |
भुज्माभ्याम्
bhujmābhyām |
भुज्माभिः
bhujmābhiḥ |
Dative |
भुज्मे
bhujme |
भुज्माभ्याम्
bhujmābhyām |
भुज्माभ्यः
bhujmābhyaḥ |
Ablative |
भुज्मः
bhujmaḥ |
भुज्माभ्याम्
bhujmābhyām |
भुज्माभ्यः
bhujmābhyaḥ |
Genitive |
भुज्मः
bhujmaḥ |
भुज्मोः
bhujmoḥ |
भुज्माम्
bhujmām |
Locative |
भुज्मि
bhujmi |
भुज्मोः
bhujmoḥ |
भुज्मासु
bhujmāsu |