Sanskrit tools

Sanskrit declension


Declension of भुज्मा bhujmā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुज्माः bhujmāḥ
भुज्मौ bhujmau
भुज्माः bhujmāḥ
Vocative भुज्माः bhujmāḥ
भुज्मौ bhujmau
भुज्माः bhujmāḥ
Accusative भुज्माम् bhujmām
भुज्मौ bhujmau
भुज्मः bhujmaḥ
Instrumental भुज्मा bhujmā
भुज्माभ्याम् bhujmābhyām
भुज्माभिः bhujmābhiḥ
Dative भुज्मे bhujme
भुज्माभ्याम् bhujmābhyām
भुज्माभ्यः bhujmābhyaḥ
Ablative भुज्मः bhujmaḥ
भुज्माभ्याम् bhujmābhyām
भुज्माभ्यः bhujmābhyaḥ
Genitive भुज्मः bhujmaḥ
भुज्मोः bhujmoḥ
भुज्माम् bhujmām
Locative भुज्मि bhujmi
भुज्मोः bhujmoḥ
भुज्मासु bhujmāsu