Singular | Dual | Plural | |
Nominative |
भुज्म
bhujma |
भुज्मनी
bhujmanī |
भुज्मानि
bhujmāni |
Vocative |
भुज्म
bhujma भुज्मन् bhujman |
भुज्मनी
bhujmanī |
भुज्मानि
bhujmāni |
Accusative |
भुज्म
bhujma |
भुज्मनी
bhujmanī |
भुज्मानि
bhujmāni |
Instrumental |
भुज्मना
bhujmanā |
भुज्मभ्याम्
bhujmabhyām |
भुज्मभिः
bhujmabhiḥ |
Dative |
भुज्मने
bhujmane |
भुज्मभ्याम्
bhujmabhyām |
भुज्मभ्यः
bhujmabhyaḥ |
Ablative |
भुज्मनः
bhujmanaḥ |
भुज्मभ्याम्
bhujmabhyām |
भुज्मभ्यः
bhujmabhyaḥ |
Genitive |
भुज्मनः
bhujmanaḥ |
भुज्मनोः
bhujmanoḥ |
भुज्मनाम्
bhujmanām |
Locative |
भुज्मनि
bhujmani |
भुज्मनोः
bhujmanoḥ |
भुज्मसु
bhujmasu |