Singular | Dual | Plural | |
Nominative |
भुक्तः
bhuktaḥ |
भुक्तौ
bhuktau |
भुक्ताः
bhuktāḥ |
Vocative |
भुक्त
bhukta |
भुक्तौ
bhuktau |
भुक्ताः
bhuktāḥ |
Accusative |
भुक्तम्
bhuktam |
भुक्तौ
bhuktau |
भुक्तान्
bhuktān |
Instrumental |
भुक्तेन
bhuktena |
भुक्ताभ्याम्
bhuktābhyām |
भुक्तैः
bhuktaiḥ |
Dative |
भुक्ताय
bhuktāya |
भुक्ताभ्याम्
bhuktābhyām |
भुक्तेभ्यः
bhuktebhyaḥ |
Ablative |
भुक्तात्
bhuktāt |
भुक्ताभ्याम्
bhuktābhyām |
भुक्तेभ्यः
bhuktebhyaḥ |
Genitive |
भुक्तस्य
bhuktasya |
भुक्तयोः
bhuktayoḥ |
भुक्तानाम्
bhuktānām |
Locative |
भुक्ते
bhukte |
भुक्तयोः
bhuktayoḥ |
भुक्तेषु
bhukteṣu |