Singular | Dual | Plural | |
Nominative |
भुक्ता
bhuktā |
भुक्ते
bhukte |
भुक्ताः
bhuktāḥ |
Vocative |
भुक्ते
bhukte |
भुक्ते
bhukte |
भुक्ताः
bhuktāḥ |
Accusative |
भुक्ताम्
bhuktām |
भुक्ते
bhukte |
भुक्ताः
bhuktāḥ |
Instrumental |
भुक्तया
bhuktayā |
भुक्ताभ्याम्
bhuktābhyām |
भुक्ताभिः
bhuktābhiḥ |
Dative |
भुक्तायै
bhuktāyai |
भुक्ताभ्याम्
bhuktābhyām |
भुक्ताभ्यः
bhuktābhyaḥ |
Ablative |
भुक्तायाः
bhuktāyāḥ |
भुक्ताभ्याम्
bhuktābhyām |
भुक्ताभ्यः
bhuktābhyaḥ |
Genitive |
भुक्तायाः
bhuktāyāḥ |
भुक्तयोः
bhuktayoḥ |
भुक्तानाम्
bhuktānām |
Locative |
भुक्तायाम्
bhuktāyām |
भुक्तयोः
bhuktayoḥ |
भुक्तासु
bhuktāsu |