Sanskrit tools

Sanskrit declension


Declension of भुक्ता bhuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्ता bhuktā
भुक्ते bhukte
भुक्ताः bhuktāḥ
Vocative भुक्ते bhukte
भुक्ते bhukte
भुक्ताः bhuktāḥ
Accusative भुक्ताम् bhuktām
भुक्ते bhukte
भुक्ताः bhuktāḥ
Instrumental भुक्तया bhuktayā
भुक्ताभ्याम् bhuktābhyām
भुक्ताभिः bhuktābhiḥ
Dative भुक्तायै bhuktāyai
भुक्ताभ्याम् bhuktābhyām
भुक्ताभ्यः bhuktābhyaḥ
Ablative भुक्तायाः bhuktāyāḥ
भुक्ताभ्याम् bhuktābhyām
भुक्ताभ्यः bhuktābhyaḥ
Genitive भुक्तायाः bhuktāyāḥ
भुक्तयोः bhuktayoḥ
भुक्तानाम् bhuktānām
Locative भुक्तायाम् bhuktāyām
भुक्तयोः bhuktayoḥ
भुक्तासु bhuktāsu