Sanskrit tools

Sanskrit declension


Declension of भुक्तपीत bhuktapīta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तपीतः bhuktapītaḥ
भुक्तपीतौ bhuktapītau
भुक्तपीताः bhuktapītāḥ
Vocative भुक्तपीत bhuktapīta
भुक्तपीतौ bhuktapītau
भुक्तपीताः bhuktapītāḥ
Accusative भुक्तपीतम् bhuktapītam
भुक्तपीतौ bhuktapītau
भुक्तपीतान् bhuktapītān
Instrumental भुक्तपीतेन bhuktapītena
भुक्तपीताभ्याम् bhuktapītābhyām
भुक्तपीतैः bhuktapītaiḥ
Dative भुक्तपीताय bhuktapītāya
भुक्तपीताभ्याम् bhuktapītābhyām
भुक्तपीतेभ्यः bhuktapītebhyaḥ
Ablative भुक्तपीतात् bhuktapītāt
भुक्तपीताभ्याम् bhuktapītābhyām
भुक्तपीतेभ्यः bhuktapītebhyaḥ
Genitive भुक्तपीतस्य bhuktapītasya
भुक्तपीतयोः bhuktapītayoḥ
भुक्तपीतानाम् bhuktapītānām
Locative भुक्तपीते bhuktapīte
भुक्तपीतयोः bhuktapītayoḥ
भुक्तपीतेषु bhuktapīteṣu