Sanskrit tools

Sanskrit declension


Declension of भुक्तपूर्विन् bhuktapūrvin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भुक्तपूर्वि bhuktapūrvi
भुक्तपूर्विणी bhuktapūrviṇī
भुक्तपूर्वीणि bhuktapūrvīṇi
Vocative भुक्तपूर्वि bhuktapūrvi
भुक्तपूर्विन् bhuktapūrvin
भुक्तपूर्विणी bhuktapūrviṇī
भुक्तपूर्वीणि bhuktapūrvīṇi
Accusative भुक्तपूर्वि bhuktapūrvi
भुक्तपूर्विणी bhuktapūrviṇī
भुक्तपूर्वीणि bhuktapūrvīṇi
Instrumental भुक्तपूर्विणा bhuktapūrviṇā
भुक्तपूर्विभ्याम् bhuktapūrvibhyām
भुक्तपूर्विभिः bhuktapūrvibhiḥ
Dative भुक्तपूर्विणे bhuktapūrviṇe
भुक्तपूर्विभ्याम् bhuktapūrvibhyām
भुक्तपूर्विभ्यः bhuktapūrvibhyaḥ
Ablative भुक्तपूर्विणः bhuktapūrviṇaḥ
भुक्तपूर्विभ्याम् bhuktapūrvibhyām
भुक्तपूर्विभ्यः bhuktapūrvibhyaḥ
Genitive भुक्तपूर्विणः bhuktapūrviṇaḥ
भुक्तपूर्विणोः bhuktapūrviṇoḥ
भुक्तपूर्विणम् bhuktapūrviṇam
Locative भुक्तपूर्विणि bhuktapūrviṇi
भुक्तपूर्विणोः bhuktapūrviṇoḥ
भुक्तपूर्विषु bhuktapūrviṣu