Sanskrit tools

Sanskrit declension


Declension of भुक्तवत् bhuktavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative भुक्तवान् bhuktavān
भुक्तवन्तौ bhuktavantau
भुक्तवन्तः bhuktavantaḥ
Vocative भुक्तवन् bhuktavan
भुक्तवन्तौ bhuktavantau
भुक्तवन्तः bhuktavantaḥ
Accusative भुक्तवन्तम् bhuktavantam
भुक्तवन्तौ bhuktavantau
भुक्तवतः bhuktavataḥ
Instrumental भुक्तवता bhuktavatā
भुक्तवद्भ्याम् bhuktavadbhyām
भुक्तवद्भिः bhuktavadbhiḥ
Dative भुक्तवते bhuktavate
भुक्तवद्भ्याम् bhuktavadbhyām
भुक्तवद्भ्यः bhuktavadbhyaḥ
Ablative भुक्तवतः bhuktavataḥ
भुक्तवद्भ्याम् bhuktavadbhyām
भुक्तवद्भ्यः bhuktavadbhyaḥ
Genitive भुक्तवतः bhuktavataḥ
भुक्तवतोः bhuktavatoḥ
भुक्तवताम् bhuktavatām
Locative भुक्तवति bhuktavati
भुक्तवतोः bhuktavatoḥ
भुक्तवत्सु bhuktavatsu