| Singular | Dual | Plural |
Nominative |
भुक्तवान्
bhuktavān
|
भुक्तवन्तौ
bhuktavantau
|
भुक्तवन्तः
bhuktavantaḥ
|
Vocative |
भुक्तवन्
bhuktavan
|
भुक्तवन्तौ
bhuktavantau
|
भुक्तवन्तः
bhuktavantaḥ
|
Accusative |
भुक्तवन्तम्
bhuktavantam
|
भुक्तवन्तौ
bhuktavantau
|
भुक्तवतः
bhuktavataḥ
|
Instrumental |
भुक्तवता
bhuktavatā
|
भुक्तवद्भ्याम्
bhuktavadbhyām
|
भुक्तवद्भिः
bhuktavadbhiḥ
|
Dative |
भुक्तवते
bhuktavate
|
भुक्तवद्भ्याम्
bhuktavadbhyām
|
भुक्तवद्भ्यः
bhuktavadbhyaḥ
|
Ablative |
भुक्तवतः
bhuktavataḥ
|
भुक्तवद्भ्याम्
bhuktavadbhyām
|
भुक्तवद्भ्यः
bhuktavadbhyaḥ
|
Genitive |
भुक्तवतः
bhuktavataḥ
|
भुक्तवतोः
bhuktavatoḥ
|
भुक्तवताम्
bhuktavatām
|
Locative |
भुक्तवति
bhuktavati
|
भुक्तवतोः
bhuktavatoḥ
|
भुक्तवत्सु
bhuktavatsu
|