Singular | Dual | Plural | |
Nominative |
भुक्तवृद्धिः
bhuktavṛddhiḥ |
भुक्तवृद्धी
bhuktavṛddhī |
भुक्तवृद्धयः
bhuktavṛddhayaḥ |
Vocative |
भुक्तवृद्धे
bhuktavṛddhe |
भुक्तवृद्धी
bhuktavṛddhī |
भुक्तवृद्धयः
bhuktavṛddhayaḥ |
Accusative |
भुक्तवृद्धिम्
bhuktavṛddhim |
भुक्तवृद्धी
bhuktavṛddhī |
भुक्तवृद्धीः
bhuktavṛddhīḥ |
Instrumental |
भुक्तवृद्ध्या
bhuktavṛddhyā |
भुक्तवृद्धिभ्याम्
bhuktavṛddhibhyām |
भुक्तवृद्धिभिः
bhuktavṛddhibhiḥ |
Dative |
भुक्तवृद्धये
bhuktavṛddhaye भुक्तवृद्ध्यै bhuktavṛddhyai |
भुक्तवृद्धिभ्याम्
bhuktavṛddhibhyām |
भुक्तवृद्धिभ्यः
bhuktavṛddhibhyaḥ |
Ablative |
भुक्तवृद्धेः
bhuktavṛddheḥ भुक्तवृद्ध्याः bhuktavṛddhyāḥ |
भुक्तवृद्धिभ्याम्
bhuktavṛddhibhyām |
भुक्तवृद्धिभ्यः
bhuktavṛddhibhyaḥ |
Genitive |
भुक्तवृद्धेः
bhuktavṛddheḥ भुक्तवृद्ध्याः bhuktavṛddhyāḥ |
भुक्तवृद्ध्योः
bhuktavṛddhyoḥ |
भुक्तवृद्धीनाम्
bhuktavṛddhīnām |
Locative |
भुक्तवृद्धौ
bhuktavṛddhau भुक्तवृद्ध्याम् bhuktavṛddhyām |
भुक्तवृद्ध्योः
bhuktavṛddhyoḥ |
भुक्तवृद्धिषु
bhuktavṛddhiṣu |