Sanskrit tools

Sanskrit declension


Declension of भुक्तवृद्धि bhuktavṛddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तवृद्धिः bhuktavṛddhiḥ
भुक्तवृद्धी bhuktavṛddhī
भुक्तवृद्धयः bhuktavṛddhayaḥ
Vocative भुक्तवृद्धे bhuktavṛddhe
भुक्तवृद्धी bhuktavṛddhī
भुक्तवृद्धयः bhuktavṛddhayaḥ
Accusative भुक्तवृद्धिम् bhuktavṛddhim
भुक्तवृद्धी bhuktavṛddhī
भुक्तवृद्धीः bhuktavṛddhīḥ
Instrumental भुक्तवृद्ध्या bhuktavṛddhyā
भुक्तवृद्धिभ्याम् bhuktavṛddhibhyām
भुक्तवृद्धिभिः bhuktavṛddhibhiḥ
Dative भुक्तवृद्धये bhuktavṛddhaye
भुक्तवृद्ध्यै bhuktavṛddhyai
भुक्तवृद्धिभ्याम् bhuktavṛddhibhyām
भुक्तवृद्धिभ्यः bhuktavṛddhibhyaḥ
Ablative भुक्तवृद्धेः bhuktavṛddheḥ
भुक्तवृद्ध्याः bhuktavṛddhyāḥ
भुक्तवृद्धिभ्याम् bhuktavṛddhibhyām
भुक्तवृद्धिभ्यः bhuktavṛddhibhyaḥ
Genitive भुक्तवृद्धेः bhuktavṛddheḥ
भुक्तवृद्ध्याः bhuktavṛddhyāḥ
भुक्तवृद्ध्योः bhuktavṛddhyoḥ
भुक्तवृद्धीनाम् bhuktavṛddhīnām
Locative भुक्तवृद्धौ bhuktavṛddhau
भुक्तवृद्ध्याम् bhuktavṛddhyām
भुक्तवृद्ध्योः bhuktavṛddhyoḥ
भुक्तवृद्धिषु bhuktavṛddhiṣu